首页 佛教音乐 心经梵唱印度版 附梵文歌词 好听极了

心经梵唱印度版 附梵文歌词 好听极了

 

प्रज्ञापारमिताहॄदय सूत्रं-prajñāpāramitāhṝdaya sūtraṁ
般若波罗密多心经
Āryā valokiteśvara bodhisattva
观自在菩萨
gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
行深般若波罗蜜多时
Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma
照见五蕴皆空,度一切苦厄
Iha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ.
舍利子
rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ,
色不异空,空不异色

yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpam
色即是空,空即是色
evam eva vedānā-saṁjñā-saṁskāra-vijñānāni
受想行识亦复如是
Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā
舍利子,是诸法空相
anutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ.
不生不灭,不垢不净,不增不减
tasmāc cāriputra śūnyatāyāṁ na rūpaṁ
是故空中无色
na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
无受想行识
na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
无眼耳鼻舌身意
na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
无色声香味触法
na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
无眼界,乃至无意识界
na vidyā nāvidyā na vidyākṣayo
无无明,亦无无明尽
yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
乃至无老死,亦无老死尽
na duḥkha-samudaya-nirodha-mārgā
无苦集灭道
na jñānaṁ na prāptiḥ na abhi-samaya.
无智亦无得
Tasmān na aprāptitvā bodhisattvāṇāṃ
以无所得故,菩提萨埵
prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ
依般若波罗蜜多故,心无挂碍
cittāvaraṇa nā stitvād atrasto
无挂碍故,无有恐怖
vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
远离颠倒梦想,究竟涅槃
Tryadhva-vyavasthitā sarva-buddhā
三世诸佛
prajñā-pāramitām āśritya ānuttarāṃ
依般若波罗蜜多故
samyak-sam bodhim abhi-saṃbuddhāḥ
得阿耨多罗三藐三菩提
Tasmāj jñātavyaṃ prajñā-pāramitā
故知般若波罗蜜多
mahā-mantra,maha-vidyā-mantra,
是大神咒,是大明咒
anuttara-mantra,asama-samati-mantra
是无上咒,是无等等咒
Sarva duḥkha pra-śamanaḥ
能除一切苦
satyam amithyatvāt.
真实不虚
Prajña-pāramitām ukto mantraḥ,
故说般若波罗蜜多咒
Tadyathā:
即说咒曰:
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
揭谛。揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。

本文来自网络,不代表佛教文化传真立场。转载请注明出处: https://www.mfojiao.com/3278.html
上一篇
下一篇

为您推荐

发表回复

您的电子邮箱地址不会被公开。 必填项已用 * 标注

返回顶部